Declension table of ?pratyudgama

Deva

MasculineSingularDualPlural
Nominativepratyudgamaḥ pratyudgamau pratyudgamāḥ
Vocativepratyudgama pratyudgamau pratyudgamāḥ
Accusativepratyudgamam pratyudgamau pratyudgamān
Instrumentalpratyudgamena pratyudgamābhyām pratyudgamaiḥ pratyudgamebhiḥ
Dativepratyudgamāya pratyudgamābhyām pratyudgamebhyaḥ
Ablativepratyudgamāt pratyudgamābhyām pratyudgamebhyaḥ
Genitivepratyudgamasya pratyudgamayoḥ pratyudgamānām
Locativepratyudgame pratyudgamayoḥ pratyudgameṣu

Compound pratyudgama -

Adverb -pratyudgamam -pratyudgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria