Declension table of ?pratyudgāra

Deva

MasculineSingularDualPlural
Nominativepratyudgāraḥ pratyudgārau pratyudgārāḥ
Vocativepratyudgāra pratyudgārau pratyudgārāḥ
Accusativepratyudgāram pratyudgārau pratyudgārān
Instrumentalpratyudgāreṇa pratyudgārābhyām pratyudgāraiḥ pratyudgārebhiḥ
Dativepratyudgārāya pratyudgārābhyām pratyudgārebhyaḥ
Ablativepratyudgārāt pratyudgārābhyām pratyudgārebhyaḥ
Genitivepratyudgārasya pratyudgārayoḥ pratyudgārāṇām
Locativepratyudgāre pratyudgārayoḥ pratyudgāreṣu

Compound pratyudgāra -

Adverb -pratyudgāram -pratyudgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria