Declension table of ?pratyuddhṛta

Deva

NeuterSingularDualPlural
Nominativepratyuddhṛtam pratyuddhṛte pratyuddhṛtāni
Vocativepratyuddhṛta pratyuddhṛte pratyuddhṛtāni
Accusativepratyuddhṛtam pratyuddhṛte pratyuddhṛtāni
Instrumentalpratyuddhṛtena pratyuddhṛtābhyām pratyuddhṛtaiḥ
Dativepratyuddhṛtāya pratyuddhṛtābhyām pratyuddhṛtebhyaḥ
Ablativepratyuddhṛtāt pratyuddhṛtābhyām pratyuddhṛtebhyaḥ
Genitivepratyuddhṛtasya pratyuddhṛtayoḥ pratyuddhṛtānām
Locativepratyuddhṛte pratyuddhṛtayoḥ pratyuddhṛteṣu

Compound pratyuddhṛta -

Adverb -pratyuddhṛtam -pratyuddhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria