Declension table of ?pratyuddhṛta

Deva

MasculineSingularDualPlural
Nominativepratyuddhṛtaḥ pratyuddhṛtau pratyuddhṛtāḥ
Vocativepratyuddhṛta pratyuddhṛtau pratyuddhṛtāḥ
Accusativepratyuddhṛtam pratyuddhṛtau pratyuddhṛtān
Instrumentalpratyuddhṛtena pratyuddhṛtābhyām pratyuddhṛtaiḥ pratyuddhṛtebhiḥ
Dativepratyuddhṛtāya pratyuddhṛtābhyām pratyuddhṛtebhyaḥ
Ablativepratyuddhṛtāt pratyuddhṛtābhyām pratyuddhṛtebhyaḥ
Genitivepratyuddhṛtasya pratyuddhṛtayoḥ pratyuddhṛtānām
Locativepratyuddhṛte pratyuddhṛtayoḥ pratyuddhṛteṣu

Compound pratyuddhṛta -

Adverb -pratyuddhṛtam -pratyuddhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria