Declension table of ?pratyudāhārya

Deva

NeuterSingularDualPlural
Nominativepratyudāhāryam pratyudāhārye pratyudāhāryāṇi
Vocativepratyudāhārya pratyudāhārye pratyudāhāryāṇi
Accusativepratyudāhāryam pratyudāhārye pratyudāhāryāṇi
Instrumentalpratyudāhāryeṇa pratyudāhāryābhyām pratyudāhāryaiḥ
Dativepratyudāhāryāya pratyudāhāryābhyām pratyudāhāryebhyaḥ
Ablativepratyudāhāryāt pratyudāhāryābhyām pratyudāhāryebhyaḥ
Genitivepratyudāhāryasya pratyudāhāryayoḥ pratyudāhāryāṇām
Locativepratyudāhārye pratyudāhāryayoḥ pratyudāhāryeṣu

Compound pratyudāhārya -

Adverb -pratyudāhāryam -pratyudāhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria