Declension table of ?pratyucchrita

Deva

NeuterSingularDualPlural
Nominativepratyucchritam pratyucchrite pratyucchritāni
Vocativepratyucchrita pratyucchrite pratyucchritāni
Accusativepratyucchritam pratyucchrite pratyucchritāni
Instrumentalpratyucchritena pratyucchritābhyām pratyucchritaiḥ
Dativepratyucchritāya pratyucchritābhyām pratyucchritebhyaḥ
Ablativepratyucchritāt pratyucchritābhyām pratyucchritebhyaḥ
Genitivepratyucchritasya pratyucchritayoḥ pratyucchritānām
Locativepratyucchrite pratyucchritayoḥ pratyucchriteṣu

Compound pratyucchrita -

Adverb -pratyucchritam -pratyucchritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria