Declension table of ?pratyuccāraṇa

Deva

NeuterSingularDualPlural
Nominativepratyuccāraṇam pratyuccāraṇe pratyuccāraṇāni
Vocativepratyuccāraṇa pratyuccāraṇe pratyuccāraṇāni
Accusativepratyuccāraṇam pratyuccāraṇe pratyuccāraṇāni
Instrumentalpratyuccāraṇena pratyuccāraṇābhyām pratyuccāraṇaiḥ
Dativepratyuccāraṇāya pratyuccāraṇābhyām pratyuccāraṇebhyaḥ
Ablativepratyuccāraṇāt pratyuccāraṇābhyām pratyuccāraṇebhyaḥ
Genitivepratyuccāraṇasya pratyuccāraṇayoḥ pratyuccāraṇānām
Locativepratyuccāraṇe pratyuccāraṇayoḥ pratyuccāraṇeṣu

Compound pratyuccāraṇa -

Adverb -pratyuccāraṇam -pratyuccāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria