Declension table of ?pratyuṣya

Deva

MasculineSingularDualPlural
Nominativepratyuṣyaḥ pratyuṣyau pratyuṣyāḥ
Vocativepratyuṣya pratyuṣyau pratyuṣyāḥ
Accusativepratyuṣyam pratyuṣyau pratyuṣyān
Instrumentalpratyuṣyeṇa pratyuṣyābhyām pratyuṣyaiḥ pratyuṣyebhiḥ
Dativepratyuṣyāya pratyuṣyābhyām pratyuṣyebhyaḥ
Ablativepratyuṣyāt pratyuṣyābhyām pratyuṣyebhyaḥ
Genitivepratyuṣyasya pratyuṣyayoḥ pratyuṣyāṇām
Locativepratyuṣye pratyuṣyayoḥ pratyuṣyeṣu

Compound pratyuṣya -

Adverb -pratyuṣyam -pratyuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria