Declension table of ?pratyetavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyetavyam | pratyetavye | pratyetavyāni |
Vocative | pratyetavya | pratyetavye | pratyetavyāni |
Accusative | pratyetavyam | pratyetavye | pratyetavyāni |
Instrumental | pratyetavyena | pratyetavyābhyām | pratyetavyaiḥ |
Dative | pratyetavyāya | pratyetavyābhyām | pratyetavyebhyaḥ |
Ablative | pratyetavyāt | pratyetavyābhyām | pratyetavyebhyaḥ |
Genitive | pratyetavyasya | pratyetavyayoḥ | pratyetavyānām |
Locative | pratyetavye | pratyetavyayoḥ | pratyetavyeṣu |