Declension table of ?pratyekabuddhatva

Deva

NeuterSingularDualPlural
Nominativepratyekabuddhatvam pratyekabuddhatve pratyekabuddhatvāni
Vocativepratyekabuddhatva pratyekabuddhatve pratyekabuddhatvāni
Accusativepratyekabuddhatvam pratyekabuddhatve pratyekabuddhatvāni
Instrumentalpratyekabuddhatvena pratyekabuddhatvābhyām pratyekabuddhatvaiḥ
Dativepratyekabuddhatvāya pratyekabuddhatvābhyām pratyekabuddhatvebhyaḥ
Ablativepratyekabuddhatvāt pratyekabuddhatvābhyām pratyekabuddhatvebhyaḥ
Genitivepratyekabuddhatvasya pratyekabuddhatvayoḥ pratyekabuddhatvānām
Locativepratyekabuddhatve pratyekabuddhatvayoḥ pratyekabuddhatveṣu

Compound pratyekabuddhatva -

Adverb -pratyekabuddhatvam -pratyekabuddhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria