Declension table of ?pratyekabuddhakathā

Deva

FeminineSingularDualPlural
Nominativepratyekabuddhakathā pratyekabuddhakathe pratyekabuddhakathāḥ
Vocativepratyekabuddhakathe pratyekabuddhakathe pratyekabuddhakathāḥ
Accusativepratyekabuddhakathām pratyekabuddhakathe pratyekabuddhakathāḥ
Instrumentalpratyekabuddhakathayā pratyekabuddhakathābhyām pratyekabuddhakathābhiḥ
Dativepratyekabuddhakathāyai pratyekabuddhakathābhyām pratyekabuddhakathābhyaḥ
Ablativepratyekabuddhakathāyāḥ pratyekabuddhakathābhyām pratyekabuddhakathābhyaḥ
Genitivepratyekabuddhakathāyāḥ pratyekabuddhakathayoḥ pratyekabuddhakathānām
Locativepratyekabuddhakathāyām pratyekabuddhakathayoḥ pratyekabuddhakathāsu

Adverb -pratyekabuddhakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria