Declension table of ?pratyañjana

Deva

NeuterSingularDualPlural
Nominativepratyañjanam pratyañjane pratyañjanāni
Vocativepratyañjana pratyañjane pratyañjanāni
Accusativepratyañjanam pratyañjane pratyañjanāni
Instrumentalpratyañjanena pratyañjanābhyām pratyañjanaiḥ
Dativepratyañjanāya pratyañjanābhyām pratyañjanebhyaḥ
Ablativepratyañjanāt pratyañjanābhyām pratyañjanebhyaḥ
Genitivepratyañjanasya pratyañjanayoḥ pratyañjanānām
Locativepratyañjane pratyañjanayoḥ pratyañjaneṣu

Compound pratyañjana -

Adverb -pratyañjanam -pratyañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria