Declension table of ?pratyañc

Deva

NeuterSingularDualPlural
Nominativepratyaṅ pratyañcī pratyaññci
Vocativepratyaṅ pratyañcī pratyaññci
Accusativepratyaṅ pratyañcī pratyaññci
Instrumentalpratyañcā pratyaṅbhyām pratyaṅbhiḥ
Dativepratyañce pratyaṅbhyām pratyaṅbhyaḥ
Ablativepratyañcaḥ pratyaṅbhyām pratyaṅbhyaḥ
Genitivepratyañcaḥ pratyañcoḥ pratyañcām
Locativepratyañci pratyañcoḥ pratyaṅsu

Compound pratyaṅ -

Adverb -pratyaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria