Declension table of pratyayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyayitavyam | pratyayitavye | pratyayitavyāni |
Vocative | pratyayitavya | pratyayitavye | pratyayitavyāni |
Accusative | pratyayitavyam | pratyayitavye | pratyayitavyāni |
Instrumental | pratyayitavyena | pratyayitavyābhyām | pratyayitavyaiḥ |
Dative | pratyayitavyāya | pratyayitavyābhyām | pratyayitavyebhyaḥ |
Ablative | pratyayitavyāt | pratyayitavyābhyām | pratyayitavyebhyaḥ |
Genitive | pratyayitavyasya | pratyayitavyayoḥ | pratyayitavyānām |
Locative | pratyayitavye | pratyayitavyayoḥ | pratyayitavyeṣu |