Declension table of ?pratyayitā

Deva

FeminineSingularDualPlural
Nominativepratyayitā pratyayite pratyayitāḥ
Vocativepratyayite pratyayite pratyayitāḥ
Accusativepratyayitām pratyayite pratyayitāḥ
Instrumentalpratyayitayā pratyayitābhyām pratyayitābhiḥ
Dativepratyayitāyai pratyayitābhyām pratyayitābhyaḥ
Ablativepratyayitāyāḥ pratyayitābhyām pratyayitābhyaḥ
Genitivepratyayitāyāḥ pratyayitayoḥ pratyayitānām
Locativepratyayitāyām pratyayitayoḥ pratyayitāsu

Adverb -pratyayitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria