Declension table of ?pratyayita

Deva

NeuterSingularDualPlural
Nominativepratyayitam pratyayite pratyayitāni
Vocativepratyayita pratyayite pratyayitāni
Accusativepratyayitam pratyayite pratyayitāni
Instrumentalpratyayitena pratyayitābhyām pratyayitaiḥ
Dativepratyayitāya pratyayitābhyām pratyayitebhyaḥ
Ablativepratyayitāt pratyayitābhyām pratyayitebhyaḥ
Genitivepratyayitasya pratyayitayoḥ pratyayitānām
Locativepratyayite pratyayitayoḥ pratyayiteṣu

Compound pratyayita -

Adverb -pratyayitam -pratyayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria