Declension table of ?pratyayita

Deva

MasculineSingularDualPlural
Nominativepratyayitaḥ pratyayitau pratyayitāḥ
Vocativepratyayita pratyayitau pratyayitāḥ
Accusativepratyayitam pratyayitau pratyayitān
Instrumentalpratyayitena pratyayitābhyām pratyayitaiḥ pratyayitebhiḥ
Dativepratyayitāya pratyayitābhyām pratyayitebhyaḥ
Ablativepratyayitāt pratyayitābhyām pratyayitebhyaḥ
Genitivepratyayitasya pratyayitayoḥ pratyayitānām
Locativepratyayite pratyayitayoḥ pratyayiteṣu

Compound pratyayita -

Adverb -pratyayitam -pratyayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria