Declension table of ?pratyayakāraṇa

Deva

MasculineSingularDualPlural
Nominativepratyayakāraṇaḥ pratyayakāraṇau pratyayakāraṇāḥ
Vocativepratyayakāraṇa pratyayakāraṇau pratyayakāraṇāḥ
Accusativepratyayakāraṇam pratyayakāraṇau pratyayakāraṇān
Instrumentalpratyayakāraṇena pratyayakāraṇābhyām pratyayakāraṇaiḥ pratyayakāraṇebhiḥ
Dativepratyayakāraṇāya pratyayakāraṇābhyām pratyayakāraṇebhyaḥ
Ablativepratyayakāraṇāt pratyayakāraṇābhyām pratyayakāraṇebhyaḥ
Genitivepratyayakāraṇasya pratyayakāraṇayoḥ pratyayakāraṇānām
Locativepratyayakāraṇe pratyayakāraṇayoḥ pratyayakāraṇeṣu

Compound pratyayakāraṇa -

Adverb -pratyayakāraṇam -pratyayakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria