Declension table of ?pratyayātma

Deva

NeuterSingularDualPlural
Nominativepratyayātmam pratyayātme pratyayātmāni
Vocativepratyayātma pratyayātme pratyayātmāni
Accusativepratyayātmam pratyayātme pratyayātmāni
Instrumentalpratyayātmena pratyayātmābhyām pratyayātmaiḥ
Dativepratyayātmāya pratyayātmābhyām pratyayātmebhyaḥ
Ablativepratyayātmāt pratyayātmābhyām pratyayātmebhyaḥ
Genitivepratyayātmasya pratyayātmayoḥ pratyayātmānām
Locativepratyayātme pratyayātmayoḥ pratyayātmeṣu

Compound pratyayātma -

Adverb -pratyayātmam -pratyayātmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria