Declension table of ?pratyavekṣyā

Deva

FeminineSingularDualPlural
Nominativepratyavekṣyā pratyavekṣye pratyavekṣyāḥ
Vocativepratyavekṣye pratyavekṣye pratyavekṣyāḥ
Accusativepratyavekṣyām pratyavekṣye pratyavekṣyāḥ
Instrumentalpratyavekṣyayā pratyavekṣyābhyām pratyavekṣyābhiḥ
Dativepratyavekṣyāyai pratyavekṣyābhyām pratyavekṣyābhyaḥ
Ablativepratyavekṣyāyāḥ pratyavekṣyābhyām pratyavekṣyābhyaḥ
Genitivepratyavekṣyāyāḥ pratyavekṣyayoḥ pratyavekṣyāṇām
Locativepratyavekṣyāyām pratyavekṣyayoḥ pratyavekṣyāsu

Adverb -pratyavekṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria