Declension table of ?pratyavekṣā

Deva

FeminineSingularDualPlural
Nominativepratyavekṣā pratyavekṣe pratyavekṣāḥ
Vocativepratyavekṣe pratyavekṣe pratyavekṣāḥ
Accusativepratyavekṣām pratyavekṣe pratyavekṣāḥ
Instrumentalpratyavekṣayā pratyavekṣābhyām pratyavekṣābhiḥ
Dativepratyavekṣāyai pratyavekṣābhyām pratyavekṣābhyaḥ
Ablativepratyavekṣāyāḥ pratyavekṣābhyām pratyavekṣābhyaḥ
Genitivepratyavekṣāyāḥ pratyavekṣayoḥ pratyavekṣāṇām
Locativepratyavekṣāyām pratyavekṣayoḥ pratyavekṣāsu

Adverb -pratyavekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria