Declension table of ?pratyavekṣaṇa

Deva

NeuterSingularDualPlural
Nominativepratyavekṣaṇam pratyavekṣaṇe pratyavekṣaṇāni
Vocativepratyavekṣaṇa pratyavekṣaṇe pratyavekṣaṇāni
Accusativepratyavekṣaṇam pratyavekṣaṇe pratyavekṣaṇāni
Instrumentalpratyavekṣaṇena pratyavekṣaṇābhyām pratyavekṣaṇaiḥ
Dativepratyavekṣaṇāya pratyavekṣaṇābhyām pratyavekṣaṇebhyaḥ
Ablativepratyavekṣaṇāt pratyavekṣaṇābhyām pratyavekṣaṇebhyaḥ
Genitivepratyavekṣaṇasya pratyavekṣaṇayoḥ pratyavekṣaṇānām
Locativepratyavekṣaṇe pratyavekṣaṇayoḥ pratyavekṣaṇeṣu

Compound pratyavekṣaṇa -

Adverb -pratyavekṣaṇam -pratyavekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria