Declension table of ?pratyavasthita

Deva

NeuterSingularDualPlural
Nominativepratyavasthitam pratyavasthite pratyavasthitāni
Vocativepratyavasthita pratyavasthite pratyavasthitāni
Accusativepratyavasthitam pratyavasthite pratyavasthitāni
Instrumentalpratyavasthitena pratyavasthitābhyām pratyavasthitaiḥ
Dativepratyavasthitāya pratyavasthitābhyām pratyavasthitebhyaḥ
Ablativepratyavasthitāt pratyavasthitābhyām pratyavasthitebhyaḥ
Genitivepratyavasthitasya pratyavasthitayoḥ pratyavasthitānām
Locativepratyavasthite pratyavasthitayoḥ pratyavasthiteṣu

Compound pratyavasthita -

Adverb -pratyavasthitam -pratyavasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria