Declension table of ?pratyavasthāpana

Deva

NeuterSingularDualPlural
Nominativepratyavasthāpanam pratyavasthāpane pratyavasthāpanāni
Vocativepratyavasthāpana pratyavasthāpane pratyavasthāpanāni
Accusativepratyavasthāpanam pratyavasthāpane pratyavasthāpanāni
Instrumentalpratyavasthāpanena pratyavasthāpanābhyām pratyavasthāpanaiḥ
Dativepratyavasthāpanāya pratyavasthāpanābhyām pratyavasthāpanebhyaḥ
Ablativepratyavasthāpanāt pratyavasthāpanābhyām pratyavasthāpanebhyaḥ
Genitivepratyavasthāpanasya pratyavasthāpanayoḥ pratyavasthāpanānām
Locativepratyavasthāpane pratyavasthāpanayoḥ pratyavasthāpaneṣu

Compound pratyavasthāpana -

Adverb -pratyavasthāpanam -pratyavasthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria