Declension table of ?pratyavasthāna

Deva

NeuterSingularDualPlural
Nominativepratyavasthānam pratyavasthāne pratyavasthānāni
Vocativepratyavasthāna pratyavasthāne pratyavasthānāni
Accusativepratyavasthānam pratyavasthāne pratyavasthānāni
Instrumentalpratyavasthānena pratyavasthānābhyām pratyavasthānaiḥ
Dativepratyavasthānāya pratyavasthānābhyām pratyavasthānebhyaḥ
Ablativepratyavasthānāt pratyavasthānābhyām pratyavasthānebhyaḥ
Genitivepratyavasthānasya pratyavasthānayoḥ pratyavasthānānām
Locativepratyavasthāne pratyavasthānayoḥ pratyavasthāneṣu

Compound pratyavasthāna -

Adverb -pratyavasthānam -pratyavasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria