Declension table of ?pratyavaruddha

Deva

MasculineSingularDualPlural
Nominativepratyavaruddhaḥ pratyavaruddhau pratyavaruddhāḥ
Vocativepratyavaruddha pratyavaruddhau pratyavaruddhāḥ
Accusativepratyavaruddham pratyavaruddhau pratyavaruddhān
Instrumentalpratyavaruddhena pratyavaruddhābhyām pratyavaruddhaiḥ pratyavaruddhebhiḥ
Dativepratyavaruddhāya pratyavaruddhābhyām pratyavaruddhebhyaḥ
Ablativepratyavaruddhāt pratyavaruddhābhyām pratyavaruddhebhyaḥ
Genitivepratyavaruddhasya pratyavaruddhayoḥ pratyavaruddhānām
Locativepratyavaruddhe pratyavaruddhayoḥ pratyavaruddheṣu

Compound pratyavaruddha -

Adverb -pratyavaruddham -pratyavaruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria