Declension table of ?pratyavarodhana

Deva

NeuterSingularDualPlural
Nominativepratyavarodhanam pratyavarodhane pratyavarodhanāni
Vocativepratyavarodhana pratyavarodhane pratyavarodhanāni
Accusativepratyavarodhanam pratyavarodhane pratyavarodhanāni
Instrumentalpratyavarodhanena pratyavarodhanābhyām pratyavarodhanaiḥ
Dativepratyavarodhanāya pratyavarodhanābhyām pratyavarodhanebhyaḥ
Ablativepratyavarodhanāt pratyavarodhanābhyām pratyavarodhanebhyaḥ
Genitivepratyavarodhanasya pratyavarodhanayoḥ pratyavarodhanānām
Locativepratyavarodhane pratyavarodhanayoḥ pratyavarodhaneṣu

Compound pratyavarodhana -

Adverb -pratyavarodhanam -pratyavarodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria