Declension table of ?pratyavanejana

Deva

NeuterSingularDualPlural
Nominativepratyavanejanam pratyavanejane pratyavanejanāni
Vocativepratyavanejana pratyavanejane pratyavanejanāni
Accusativepratyavanejanam pratyavanejane pratyavanejanāni
Instrumentalpratyavanejanena pratyavanejanābhyām pratyavanejanaiḥ
Dativepratyavanejanāya pratyavanejanābhyām pratyavanejanebhyaḥ
Ablativepratyavanejanāt pratyavanejanābhyām pratyavanejanebhyaḥ
Genitivepratyavanejanasya pratyavanejanayoḥ pratyavanejanānām
Locativepratyavanejane pratyavanejanayoḥ pratyavanejaneṣu

Compound pratyavanejana -

Adverb -pratyavanejanam -pratyavanejanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria