Declension table of ?pratyavamarśavat

Deva

MasculineSingularDualPlural
Nominativepratyavamarśavān pratyavamarśavantau pratyavamarśavantaḥ
Vocativepratyavamarśavan pratyavamarśavantau pratyavamarśavantaḥ
Accusativepratyavamarśavantam pratyavamarśavantau pratyavamarśavataḥ
Instrumentalpratyavamarśavatā pratyavamarśavadbhyām pratyavamarśavadbhiḥ
Dativepratyavamarśavate pratyavamarśavadbhyām pratyavamarśavadbhyaḥ
Ablativepratyavamarśavataḥ pratyavamarśavadbhyām pratyavamarśavadbhyaḥ
Genitivepratyavamarśavataḥ pratyavamarśavatoḥ pratyavamarśavatām
Locativepratyavamarśavati pratyavamarśavatoḥ pratyavamarśavatsu

Compound pratyavamarśavat -

Adverb -pratyavamarśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria