Declension table of ?pratyavakarśanā

Deva

FeminineSingularDualPlural
Nominativepratyavakarśanā pratyavakarśane pratyavakarśanāḥ
Vocativepratyavakarśane pratyavakarśane pratyavakarśanāḥ
Accusativepratyavakarśanām pratyavakarśane pratyavakarśanāḥ
Instrumentalpratyavakarśanayā pratyavakarśanābhyām pratyavakarśanābhiḥ
Dativepratyavakarśanāyai pratyavakarśanābhyām pratyavakarśanābhyaḥ
Ablativepratyavakarśanāyāḥ pratyavakarśanābhyām pratyavakarśanābhyaḥ
Genitivepratyavakarśanāyāḥ pratyavakarśanayoḥ pratyavakarśanānām
Locativepratyavakarśanāyām pratyavakarśanayoḥ pratyavakarśanāsu

Adverb -pratyavakarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria