Declension table of ?pratyastamaya

Deva

MasculineSingularDualPlural
Nominativepratyastamayaḥ pratyastamayau pratyastamayāḥ
Vocativepratyastamaya pratyastamayau pratyastamayāḥ
Accusativepratyastamayam pratyastamayau pratyastamayān
Instrumentalpratyastamayena pratyastamayābhyām pratyastamayaiḥ pratyastamayebhiḥ
Dativepratyastamayāya pratyastamayābhyām pratyastamayebhyaḥ
Ablativepratyastamayāt pratyastamayābhyām pratyastamayebhyaḥ
Genitivepratyastamayasya pratyastamayayoḥ pratyastamayānām
Locativepratyastamaye pratyastamayayoḥ pratyastamayeṣu

Compound pratyastamaya -

Adverb -pratyastamayam -pratyastamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria