Declension table of ?pratyasta

Deva

MasculineSingularDualPlural
Nominativepratyastaḥ pratyastau pratyastāḥ
Vocativepratyasta pratyastau pratyastāḥ
Accusativepratyastam pratyastau pratyastān
Instrumentalpratyastena pratyastābhyām pratyastaiḥ pratyastebhiḥ
Dativepratyastāya pratyastābhyām pratyastebhyaḥ
Ablativepratyastāt pratyastābhyām pratyastebhyaḥ
Genitivepratyastasya pratyastayoḥ pratyastānām
Locativepratyaste pratyastayoḥ pratyasteṣu

Compound pratyasta -

Adverb -pratyastam -pratyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria