Declension table of ?pratyarthaka

Deva

MasculineSingularDualPlural
Nominativepratyarthakaḥ pratyarthakau pratyarthakāḥ
Vocativepratyarthaka pratyarthakau pratyarthakāḥ
Accusativepratyarthakam pratyarthakau pratyarthakān
Instrumentalpratyarthakena pratyarthakābhyām pratyarthakaiḥ pratyarthakebhiḥ
Dativepratyarthakāya pratyarthakābhyām pratyarthakebhyaḥ
Ablativepratyarthakāt pratyarthakābhyām pratyarthakebhyaḥ
Genitivepratyarthakasya pratyarthakayoḥ pratyarthakānām
Locativepratyarthake pratyarthakayoḥ pratyarthakeṣu

Compound pratyarthaka -

Adverb -pratyarthakam -pratyarthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria