Declension table of ?pratyarpaṇīya

Deva

MasculineSingularDualPlural
Nominativepratyarpaṇīyaḥ pratyarpaṇīyau pratyarpaṇīyāḥ
Vocativepratyarpaṇīya pratyarpaṇīyau pratyarpaṇīyāḥ
Accusativepratyarpaṇīyam pratyarpaṇīyau pratyarpaṇīyān
Instrumentalpratyarpaṇīyena pratyarpaṇīyābhyām pratyarpaṇīyaiḥ pratyarpaṇīyebhiḥ
Dativepratyarpaṇīyāya pratyarpaṇīyābhyām pratyarpaṇīyebhyaḥ
Ablativepratyarpaṇīyāt pratyarpaṇīyābhyām pratyarpaṇīyebhyaḥ
Genitivepratyarpaṇīyasya pratyarpaṇīyayoḥ pratyarpaṇīyānām
Locativepratyarpaṇīye pratyarpaṇīyayoḥ pratyarpaṇīyeṣu

Compound pratyarpaṇīya -

Adverb -pratyarpaṇīyam -pratyarpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria