Declension table of ?pratyarcita

Deva

NeuterSingularDualPlural
Nominativepratyarcitam pratyarcite pratyarcitāni
Vocativepratyarcita pratyarcite pratyarcitāni
Accusativepratyarcitam pratyarcite pratyarcitāni
Instrumentalpratyarcitena pratyarcitābhyām pratyarcitaiḥ
Dativepratyarcitāya pratyarcitābhyām pratyarcitebhyaḥ
Ablativepratyarcitāt pratyarcitābhyām pratyarcitebhyaḥ
Genitivepratyarcitasya pratyarcitayoḥ pratyarcitānām
Locativepratyarcite pratyarcitayoḥ pratyarciteṣu

Compound pratyarcita -

Adverb -pratyarcitam -pratyarcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria