Declension table of ?pratyapara

Deva

NeuterSingularDualPlural
Nominativepratyaparam pratyapare pratyaparāṇi
Vocativepratyapara pratyapare pratyaparāṇi
Accusativepratyaparam pratyapare pratyaparāṇi
Instrumentalpratyapareṇa pratyaparābhyām pratyaparaiḥ
Dativepratyaparāya pratyaparābhyām pratyaparebhyaḥ
Ablativepratyaparāt pratyaparābhyām pratyaparebhyaḥ
Genitivepratyaparasya pratyaparayoḥ pratyaparāṇām
Locativepratyapare pratyaparayoḥ pratyapareṣu

Compound pratyapara -

Adverb -pratyaparam -pratyaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria