Declension table of ?pratyanuprāsa

Deva

MasculineSingularDualPlural
Nominativepratyanuprāsaḥ pratyanuprāsau pratyanuprāsāḥ
Vocativepratyanuprāsa pratyanuprāsau pratyanuprāsāḥ
Accusativepratyanuprāsam pratyanuprāsau pratyanuprāsān
Instrumentalpratyanuprāsena pratyanuprāsābhyām pratyanuprāsaiḥ pratyanuprāsebhiḥ
Dativepratyanuprāsāya pratyanuprāsābhyām pratyanuprāsebhyaḥ
Ablativepratyanuprāsāt pratyanuprāsābhyām pratyanuprāsebhyaḥ
Genitivepratyanuprāsasya pratyanuprāsayoḥ pratyanuprāsānām
Locativepratyanuprāse pratyanuprāsayoḥ pratyanuprāseṣu

Compound pratyanuprāsa -

Adverb -pratyanuprāsam -pratyanuprāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria