Declension table of ?pratyantima

Deva

MasculineSingularDualPlural
Nominativepratyantimaḥ pratyantimau pratyantimāḥ
Vocativepratyantima pratyantimau pratyantimāḥ
Accusativepratyantimam pratyantimau pratyantimān
Instrumentalpratyantimena pratyantimābhyām pratyantimaiḥ pratyantimebhiḥ
Dativepratyantimāya pratyantimābhyām pratyantimebhyaḥ
Ablativepratyantimāt pratyantimābhyām pratyantimebhyaḥ
Genitivepratyantimasya pratyantimayoḥ pratyantimānām
Locativepratyantime pratyantimayoḥ pratyantimeṣu

Compound pratyantima -

Adverb -pratyantimam -pratyantimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria