Declension table of ?pratyantika

Deva

NeuterSingularDualPlural
Nominativepratyantikam pratyantike pratyantikāni
Vocativepratyantika pratyantike pratyantikāni
Accusativepratyantikam pratyantike pratyantikāni
Instrumentalpratyantikena pratyantikābhyām pratyantikaiḥ
Dativepratyantikāya pratyantikābhyām pratyantikebhyaḥ
Ablativepratyantikāt pratyantikābhyām pratyantikebhyaḥ
Genitivepratyantikasya pratyantikayoḥ pratyantikānām
Locativepratyantike pratyantikayoḥ pratyantikeṣu

Compound pratyantika -

Adverb -pratyantikam -pratyantikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria