Declension table of ?pratyantika

Deva

MasculineSingularDualPlural
Nominativepratyantikaḥ pratyantikau pratyantikāḥ
Vocativepratyantika pratyantikau pratyantikāḥ
Accusativepratyantikam pratyantikau pratyantikān
Instrumentalpratyantikena pratyantikābhyām pratyantikaiḥ pratyantikebhiḥ
Dativepratyantikāya pratyantikābhyām pratyantikebhyaḥ
Ablativepratyantikāt pratyantikābhyām pratyantikebhyaḥ
Genitivepratyantikasya pratyantikayoḥ pratyantikānām
Locativepratyantike pratyantikayoḥ pratyantikeṣu

Compound pratyantika -

Adverb -pratyantikam -pratyantikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria