Declension table of ?pratyantavāsa

Deva

NeuterSingularDualPlural
Nominativepratyantavāsam pratyantavāse pratyantavāsāni
Vocativepratyantavāsa pratyantavāse pratyantavāsāni
Accusativepratyantavāsam pratyantavāse pratyantavāsāni
Instrumentalpratyantavāsena pratyantavāsābhyām pratyantavāsaiḥ
Dativepratyantavāsāya pratyantavāsābhyām pratyantavāsebhyaḥ
Ablativepratyantavāsāt pratyantavāsābhyām pratyantavāsebhyaḥ
Genitivepratyantavāsasya pratyantavāsayoḥ pratyantavāsānām
Locativepratyantavāse pratyantavāsayoḥ pratyantavāseṣu

Compound pratyantavāsa -

Adverb -pratyantavāsam -pratyantavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria