Declension table of pratyantajanapada

Deva

NeuterSingularDualPlural
Nominativepratyantajanapadam pratyantajanapade pratyantajanapadāni
Vocativepratyantajanapada pratyantajanapade pratyantajanapadāni
Accusativepratyantajanapadam pratyantajanapade pratyantajanapadāni
Instrumentalpratyantajanapadena pratyantajanapadābhyām pratyantajanapadaiḥ
Dativepratyantajanapadāya pratyantajanapadābhyām pratyantajanapadebhyaḥ
Ablativepratyantajanapadāt pratyantajanapadābhyām pratyantajanapadebhyaḥ
Genitivepratyantajanapadasya pratyantajanapadayoḥ pratyantajanapadānām
Locativepratyantajanapade pratyantajanapadayoḥ pratyantajanapadeṣu

Compound pratyantajanapada -

Adverb -pratyantajanapadam -pratyantajanapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria