Declension table of ?pratyantā

Deva

FeminineSingularDualPlural
Nominativepratyantā pratyante pratyantāḥ
Vocativepratyante pratyante pratyantāḥ
Accusativepratyantām pratyante pratyantāḥ
Instrumentalpratyantayā pratyantābhyām pratyantābhiḥ
Dativepratyantāyai pratyantābhyām pratyantābhyaḥ
Ablativepratyantāyāḥ pratyantābhyām pratyantābhyaḥ
Genitivepratyantāyāḥ pratyantayoḥ pratyantānām
Locativepratyantāyām pratyantayoḥ pratyantāsu

Adverb -pratyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria