Declension table of ?pratyanīkatva

Deva

NeuterSingularDualPlural
Nominativepratyanīkatvam pratyanīkatve pratyanīkatvāni
Vocativepratyanīkatva pratyanīkatve pratyanīkatvāni
Accusativepratyanīkatvam pratyanīkatve pratyanīkatvāni
Instrumentalpratyanīkatvena pratyanīkatvābhyām pratyanīkatvaiḥ
Dativepratyanīkatvāya pratyanīkatvābhyām pratyanīkatvebhyaḥ
Ablativepratyanīkatvāt pratyanīkatvābhyām pratyanīkatvebhyaḥ
Genitivepratyanīkatvasya pratyanīkatvayoḥ pratyanīkatvānām
Locativepratyanīkatve pratyanīkatvayoḥ pratyanīkatveṣu

Compound pratyanīkatva -

Adverb -pratyanīkatvam -pratyanīkatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria