Declension table of ?pratyandhakāra

Deva

NeuterSingularDualPlural
Nominativepratyandhakāram pratyandhakāre pratyandhakārāṇi
Vocativepratyandhakāra pratyandhakāre pratyandhakārāṇi
Accusativepratyandhakāram pratyandhakāre pratyandhakārāṇi
Instrumentalpratyandhakāreṇa pratyandhakārābhyām pratyandhakāraiḥ
Dativepratyandhakārāya pratyandhakārābhyām pratyandhakārebhyaḥ
Ablativepratyandhakārāt pratyandhakārābhyām pratyandhakārebhyaḥ
Genitivepratyandhakārasya pratyandhakārayoḥ pratyandhakārāṇām
Locativepratyandhakāre pratyandhakārayoḥ pratyandhakāreṣu

Compound pratyandhakāra -

Adverb -pratyandhakāram -pratyandhakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria