Declension table of ?pratyandhakāra

Deva

MasculineSingularDualPlural
Nominativepratyandhakāraḥ pratyandhakārau pratyandhakārāḥ
Vocativepratyandhakāra pratyandhakārau pratyandhakārāḥ
Accusativepratyandhakāram pratyandhakārau pratyandhakārān
Instrumentalpratyandhakāreṇa pratyandhakārābhyām pratyandhakāraiḥ pratyandhakārebhiḥ
Dativepratyandhakārāya pratyandhakārābhyām pratyandhakārebhyaḥ
Ablativepratyandhakārāt pratyandhakārābhyām pratyandhakārebhyaḥ
Genitivepratyandhakārasya pratyandhakārayoḥ pratyandhakārāṇām
Locativepratyandhakāre pratyandhakārayoḥ pratyandhakāreṣu

Compound pratyandhakāra -

Adverb -pratyandhakāram -pratyandhakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria