Declension table of ?pratyanantara

Deva

NeuterSingularDualPlural
Nominativepratyanantaram pratyanantare pratyanantarāṇi
Vocativepratyanantara pratyanantare pratyanantarāṇi
Accusativepratyanantaram pratyanantare pratyanantarāṇi
Instrumentalpratyanantareṇa pratyanantarābhyām pratyanantaraiḥ
Dativepratyanantarāya pratyanantarābhyām pratyanantarebhyaḥ
Ablativepratyanantarāt pratyanantarābhyām pratyanantarebhyaḥ
Genitivepratyanantarasya pratyanantarayoḥ pratyanantarāṇām
Locativepratyanantare pratyanantarayoḥ pratyanantareṣu

Compound pratyanantara -

Adverb -pratyanantaram -pratyanantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria