Declension table of ?pratyakśreṇī

Deva

FeminineSingularDualPlural
Nominativepratyakśreṇī pratyakśreṇyau pratyakśreṇyaḥ
Vocativepratyakśreṇi pratyakśreṇyau pratyakśreṇyaḥ
Accusativepratyakśreṇīm pratyakśreṇyau pratyakśreṇīḥ
Instrumentalpratyakśreṇyā pratyakśreṇībhyām pratyakśreṇībhiḥ
Dativepratyakśreṇyai pratyakśreṇībhyām pratyakśreṇībhyaḥ
Ablativepratyakśreṇyāḥ pratyakśreṇībhyām pratyakśreṇībhyaḥ
Genitivepratyakśreṇyāḥ pratyakśreṇyoḥ pratyakśreṇīnām
Locativepratyakśreṇyām pratyakśreṇyoḥ pratyakśreṇīṣu

Compound pratyakśreṇi - pratyakśreṇī -

Adverb -pratyakśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria