Declension table of ?pratyaktattvaviveka

Deva

MasculineSingularDualPlural
Nominativepratyaktattvavivekaḥ pratyaktattvavivekau pratyaktattvavivekāḥ
Vocativepratyaktattvaviveka pratyaktattvavivekau pratyaktattvavivekāḥ
Accusativepratyaktattvavivekam pratyaktattvavivekau pratyaktattvavivekān
Instrumentalpratyaktattvavivekena pratyaktattvavivekābhyām pratyaktattvavivekaiḥ pratyaktattvavivekebhiḥ
Dativepratyaktattvavivekāya pratyaktattvavivekābhyām pratyaktattvavivekebhyaḥ
Ablativepratyaktattvavivekāt pratyaktattvavivekābhyām pratyaktattvavivekebhyaḥ
Genitivepratyaktattvavivekasya pratyaktattvavivekayoḥ pratyaktattvavivekānām
Locativepratyaktattvaviveke pratyaktattvavivekayoḥ pratyaktattvavivekeṣu

Compound pratyaktattvaviveka -

Adverb -pratyaktattvavivekam -pratyaktattvavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria