Declension table of ?pratyakpuṣkarā

Deva

FeminineSingularDualPlural
Nominativepratyakpuṣkarā pratyakpuṣkare pratyakpuṣkarāḥ
Vocativepratyakpuṣkare pratyakpuṣkare pratyakpuṣkarāḥ
Accusativepratyakpuṣkarām pratyakpuṣkare pratyakpuṣkarāḥ
Instrumentalpratyakpuṣkarayā pratyakpuṣkarābhyām pratyakpuṣkarābhiḥ
Dativepratyakpuṣkarāyai pratyakpuṣkarābhyām pratyakpuṣkarābhyaḥ
Ablativepratyakpuṣkarāyāḥ pratyakpuṣkarābhyām pratyakpuṣkarābhyaḥ
Genitivepratyakpuṣkarāyāḥ pratyakpuṣkarayoḥ pratyakpuṣkarāṇām
Locativepratyakpuṣkarāyām pratyakpuṣkarayoḥ pratyakpuṣkarāsu

Adverb -pratyakpuṣkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria